तिङन्तावली ?श्वच्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वचति
श्वचतः
श्वचन्ति
मध्यम
श्वचसि
श्वचथः
श्वचथ
उत्तम
श्वचामि
श्वचावः
श्वचामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वचते
श्वचेते
श्वचन्ते
मध्यम
श्वचसे
श्वचेथे
श्वचध्वे
उत्तम
श्वचे
श्वचावहे
श्वचामहे
कर्मणि
एक
द्वि
बहु
प्रथम
श्वच्यते
श्वच्येते
श्वच्यन्ते
मध्यम
श्वच्यसे
श्वच्येथे
श्वच्यध्वे
उत्तम
श्वच्ये
श्वच्यावहे
श्वच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अश्वचत्
अश्वचताम्
अश्वचन्
मध्यम
अश्वचः
अश्वचतम्
अश्वचत
उत्तम
अश्वचम्
अश्वचाव
अश्वचाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अश्वचत
अश्वचेताम्
अश्वचन्त
मध्यम
अश्वचथाः
अश्वचेथाम्
अश्वचध्वम्
उत्तम
अश्वचे
अश्वचावहि
अश्वचामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अश्वच्यत
अश्वच्येताम्
अश्वच्यन्त
मध्यम
अश्वच्यथाः
अश्वच्येथाम्
अश्वच्यध्वम्
उत्तम
अश्वच्ये
अश्वच्यावहि
अश्वच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वचेत्
श्वचेताम्
श्वचेयुः
मध्यम
श्वचेः
श्वचेतम्
श्वचेत
उत्तम
श्वचेयम्
श्वचेव
श्वचेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वचेत
श्वचेयाताम्
श्वचेरन्
मध्यम
श्वचेथाः
श्वचेयाथाम्
श्वचेध्वम्
उत्तम
श्वचेय
श्वचेवहि
श्वचेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
श्वच्येत
श्वच्येयाताम्
श्वच्येरन्
मध्यम
श्वच्येथाः
श्वच्येयाथाम्
श्वच्येध्वम्
उत्तम
श्वच्येय
श्वच्येवहि
श्वच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वचतु
श्वचताम्
श्वचन्तु
मध्यम
श्वच
श्वचतम्
श्वचत
उत्तम
श्वचानि
श्वचाव
श्वचाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वचताम्
श्वचेताम्
श्वचन्ताम्
मध्यम
श्वचस्व
श्वचेथाम्
श्वचध्वम्
उत्तम
श्वचै
श्वचावहै
श्वचामहै
कर्मणि
एक
द्वि
बहु
प्रथम
श्वच्यताम्
श्वच्येताम्
श्वच्यन्ताम्
मध्यम
श्वच्यस्व
श्वच्येथाम्
श्वच्यध्वम्
उत्तम
श्वच्यै
श्वच्यावहै
श्वच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वचिष्यति
श्वचिष्यतः
श्वचिष्यन्ति
मध्यम
श्वचिष्यसि
श्वचिष्यथः
श्वचिष्यथ
उत्तम
श्वचिष्यामि
श्वचिष्यावः
श्वचिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्वचिष्यते
श्वचिष्येते
श्वचिष्यन्ते
मध्यम
श्वचिष्यसे
श्वचिष्येथे
श्वचिष्यध्वे
उत्तम
श्वचिष्ये
श्वचिष्यावहे
श्वचिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वचिता
श्वचितारौ
श्वचितारः
मध्यम
श्वचितासि
श्वचितास्थः
श्वचितास्थ
उत्तम
श्वचितास्मि
श्वचितास्वः
श्वचितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शश्वाच
शश्वचतुः
शश्वचुः
मध्यम
शश्वचिथ
शश्वचथुः
शश्वच
उत्तम
शश्वाच
शश्वच
शश्वचिव
शश्वचिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शश्वचे
शश्वचाते
शश्वचिरे
मध्यम
शश्वचिषे
शश्वचाथे
शश्वचिध्वे
उत्तम
शश्वचे
शश्वचिवहे
शश्वचिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्वच्यात्
श्वच्यास्ताम्
श्वच्यासुः
मध्यम
श्वच्याः
श्वच्यास्तम्
श्वच्यास्त
उत्तम
श्वच्यासम्
श्वच्यास्व
श्वच्यास्म
कृदन्त
क्त
श्वक्त
m.
n.
श्वक्ता
f.
क्तवतु
श्वक्तवत्
m.
n.
श्वक्तवती
f.
शतृ
श्वचत्
m.
n.
श्वचन्ती
f.
शानच्
श्वचमान
m.
n.
श्वचमाना
f.
शानच् कर्मणि
श्वच्यमान
m.
n.
श्वच्यमाना
f.
लुडादेश पर
श्वचिष्यत्
m.
n.
श्वचिष्यन्ती
f.
लुडादेश आत्म
श्वचिष्यमाण
m.
n.
श्वचिष्यमाणा
f.
तव्य
श्वचितव्य
m.
n.
श्वचितव्या
f.
यत्
श्वाक्य
m.
n.
श्वाक्या
f.
अनीयर्
श्वचनीय
m.
n.
श्वचनीया
f.
लिडादेश पर
शश्वच्वस्
m.
n.
शश्वचुषी
f.
लिडादेश आत्म
शश्वचान
m.
n.
शश्वचाना
f.
अव्यय
तुमुन्
श्वचितुम्
क्त्वा
श्वक्त्वा
ल्यप्
॰श्वच्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024