तिङन्तावली ?श्वच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्वचति श्वचतः श्वचन्ति
मध्यमश्वचसि श्वचथः श्वचथ
उत्तमश्वचामि श्वचावः श्वचामः


आत्मनेपदेएकद्विबहु
प्रथमश्वचते श्वचेते श्वचन्ते
मध्यमश्वचसे श्वचेथे श्वचध्वे
उत्तमश्वचे श्वचावहे श्वचामहे


कर्मणिएकद्विबहु
प्रथमश्वच्यते श्वच्येते श्वच्यन्ते
मध्यमश्वच्यसे श्वच्येथे श्वच्यध्वे
उत्तमश्वच्ये श्वच्यावहे श्वच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्वचत् अश्वचताम् अश्वचन्
मध्यमअश्वचः अश्वचतम् अश्वचत
उत्तमअश्वचम् अश्वचाव अश्वचाम


आत्मनेपदेएकद्विबहु
प्रथमअश्वचत अश्वचेताम् अश्वचन्त
मध्यमअश्वचथाः अश्वचेथाम् अश्वचध्वम्
उत्तमअश्वचे अश्वचावहि अश्वचामहि


कर्मणिएकद्विबहु
प्रथमअश्वच्यत अश्वच्येताम् अश्वच्यन्त
मध्यमअश्वच्यथाः अश्वच्येथाम् अश्वच्यध्वम्
उत्तमअश्वच्ये अश्वच्यावहि अश्वच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वचेत् श्वचेताम् श्वचेयुः
मध्यमश्वचेः श्वचेतम् श्वचेत
उत्तमश्वचेयम् श्वचेव श्वचेम


आत्मनेपदेएकद्विबहु
प्रथमश्वचेत श्वचेयाताम् श्वचेरन्
मध्यमश्वचेथाः श्वचेयाथाम् श्वचेध्वम्
उत्तमश्वचेय श्वचेवहि श्वचेमहि


कर्मणिएकद्विबहु
प्रथमश्वच्येत श्वच्येयाताम् श्वच्येरन्
मध्यमश्वच्येथाः श्वच्येयाथाम् श्वच्येध्वम्
उत्तमश्वच्येय श्वच्येवहि श्वच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्वचतु श्वचताम् श्वचन्तु
मध्यमश्वच श्वचतम् श्वचत
उत्तमश्वचानि श्वचाव श्वचाम


आत्मनेपदेएकद्विबहु
प्रथमश्वचताम् श्वचेताम् श्वचन्ताम्
मध्यमश्वचस्व श्वचेथाम् श्वचध्वम्
उत्तमश्वचै श्वचावहै श्वचामहै


कर्मणिएकद्विबहु
प्रथमश्वच्यताम् श्वच्येताम् श्वच्यन्ताम्
मध्यमश्वच्यस्व श्वच्येथाम् श्वच्यध्वम्
उत्तमश्वच्यै श्वच्यावहै श्वच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्वचिष्यति श्वचिष्यतः श्वचिष्यन्ति
मध्यमश्वचिष्यसि श्वचिष्यथः श्वचिष्यथ
उत्तमश्वचिष्यामि श्वचिष्यावः श्वचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्वचिष्यते श्वचिष्येते श्वचिष्यन्ते
मध्यमश्वचिष्यसे श्वचिष्येथे श्वचिष्यध्वे
उत्तमश्वचिष्ये श्वचिष्यावहे श्वचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्वचिता श्वचितारौ श्वचितारः
मध्यमश्वचितासि श्वचितास्थः श्वचितास्थ
उत्तमश्वचितास्मि श्वचितास्वः श्वचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशश्वाच शश्वचतुः शश्वचुः
मध्यमशश्वचिथ शश्वचथुः शश्वच
उत्तमशश्वाच शश्वच शश्वचिव शश्वचिम


आत्मनेपदेएकद्विबहु
प्रथमशश्वचे शश्वचाते शश्वचिरे
मध्यमशश्वचिषे शश्वचाथे शश्वचिध्वे
उत्तमशश्वचे शश्वचिवहे शश्वचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्वच्यात् श्वच्यास्ताम् श्वच्यासुः
मध्यमश्वच्याः श्वच्यास्तम् श्वच्यास्त
उत्तमश्वच्यासम् श्वच्यास्व श्वच्यास्म

कृदन्त

क्त
श्वक्त m. n. श्वक्ता f.

क्तवतु
श्वक्तवत् m. n. श्वक्तवती f.

शतृ
श्वचत् m. n. श्वचन्ती f.

शानच्
श्वचमान m. n. श्वचमाना f.

शानच् कर्मणि
श्वच्यमान m. n. श्वच्यमाना f.

लुडादेश पर
श्वचिष्यत् m. n. श्वचिष्यन्ती f.

लुडादेश आत्म
श्वचिष्यमाण m. n. श्वचिष्यमाणा f.

तव्य
श्वचितव्य m. n. श्वचितव्या f.

यत्
श्वाक्य m. n. श्वाक्या f.

अनीयर्
श्वचनीय m. n. श्वचनीया f.

लिडादेश पर
शश्वच्वस् m. n. शश्वचुषी f.

लिडादेश आत्म
शश्वचान m. n. शश्वचाना f.

अव्यय

तुमुन्
श्वचितुम्

क्त्वा
श्वक्त्वा

ल्यप्
॰श्वच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria