Declension table of ?śvaciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvaciṣyamāṇaḥ śvaciṣyamāṇau śvaciṣyamāṇāḥ
Vocativeśvaciṣyamāṇa śvaciṣyamāṇau śvaciṣyamāṇāḥ
Accusativeśvaciṣyamāṇam śvaciṣyamāṇau śvaciṣyamāṇān
Instrumentalśvaciṣyamāṇena śvaciṣyamāṇābhyām śvaciṣyamāṇaiḥ śvaciṣyamāṇebhiḥ
Dativeśvaciṣyamāṇāya śvaciṣyamāṇābhyām śvaciṣyamāṇebhyaḥ
Ablativeśvaciṣyamāṇāt śvaciṣyamāṇābhyām śvaciṣyamāṇebhyaḥ
Genitiveśvaciṣyamāṇasya śvaciṣyamāṇayoḥ śvaciṣyamāṇānām
Locativeśvaciṣyamāṇe śvaciṣyamāṇayoḥ śvaciṣyamāṇeṣu

Compound śvaciṣyamāṇa -

Adverb -śvaciṣyamāṇam -śvaciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria