Declension table of ?śvaciṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaciṣyamāṇaḥ | śvaciṣyamāṇau | śvaciṣyamāṇāḥ |
Vocative | śvaciṣyamāṇa | śvaciṣyamāṇau | śvaciṣyamāṇāḥ |
Accusative | śvaciṣyamāṇam | śvaciṣyamāṇau | śvaciṣyamāṇān |
Instrumental | śvaciṣyamāṇena | śvaciṣyamāṇābhyām | śvaciṣyamāṇaiḥ śvaciṣyamāṇebhiḥ |
Dative | śvaciṣyamāṇāya | śvaciṣyamāṇābhyām | śvaciṣyamāṇebhyaḥ |
Ablative | śvaciṣyamāṇāt | śvaciṣyamāṇābhyām | śvaciṣyamāṇebhyaḥ |
Genitive | śvaciṣyamāṇasya | śvaciṣyamāṇayoḥ | śvaciṣyamāṇānām |
Locative | śvaciṣyamāṇe | śvaciṣyamāṇayoḥ | śvaciṣyamāṇeṣu |