Declension table of ?śvaciṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaciṣyantī | śvaciṣyantyau | śvaciṣyantyaḥ |
Vocative | śvaciṣyanti | śvaciṣyantyau | śvaciṣyantyaḥ |
Accusative | śvaciṣyantīm | śvaciṣyantyau | śvaciṣyantīḥ |
Instrumental | śvaciṣyantyā | śvaciṣyantībhyām | śvaciṣyantībhiḥ |
Dative | śvaciṣyantyai | śvaciṣyantībhyām | śvaciṣyantībhyaḥ |
Ablative | śvaciṣyantyāḥ | śvaciṣyantībhyām | śvaciṣyantībhyaḥ |
Genitive | śvaciṣyantyāḥ | śvaciṣyantyoḥ | śvaciṣyantīnām |
Locative | śvaciṣyantyām | śvaciṣyantyoḥ | śvaciṣyantīṣu |