Declension table of ?śvaciṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaciṣyamāṇam | śvaciṣyamāṇe | śvaciṣyamāṇāni |
Vocative | śvaciṣyamāṇa | śvaciṣyamāṇe | śvaciṣyamāṇāni |
Accusative | śvaciṣyamāṇam | śvaciṣyamāṇe | śvaciṣyamāṇāni |
Instrumental | śvaciṣyamāṇena | śvaciṣyamāṇābhyām | śvaciṣyamāṇaiḥ |
Dative | śvaciṣyamāṇāya | śvaciṣyamāṇābhyām | śvaciṣyamāṇebhyaḥ |
Ablative | śvaciṣyamāṇāt | śvaciṣyamāṇābhyām | śvaciṣyamāṇebhyaḥ |
Genitive | śvaciṣyamāṇasya | śvaciṣyamāṇayoḥ | śvaciṣyamāṇānām |
Locative | śvaciṣyamāṇe | śvaciṣyamāṇayoḥ | śvaciṣyamāṇeṣu |