Declension table of ?śvaciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvaciṣyamāṇam śvaciṣyamāṇe śvaciṣyamāṇāni
Vocativeśvaciṣyamāṇa śvaciṣyamāṇe śvaciṣyamāṇāni
Accusativeśvaciṣyamāṇam śvaciṣyamāṇe śvaciṣyamāṇāni
Instrumentalśvaciṣyamāṇena śvaciṣyamāṇābhyām śvaciṣyamāṇaiḥ
Dativeśvaciṣyamāṇāya śvaciṣyamāṇābhyām śvaciṣyamāṇebhyaḥ
Ablativeśvaciṣyamāṇāt śvaciṣyamāṇābhyām śvaciṣyamāṇebhyaḥ
Genitiveśvaciṣyamāṇasya śvaciṣyamāṇayoḥ śvaciṣyamāṇānām
Locativeśvaciṣyamāṇe śvaciṣyamāṇayoḥ śvaciṣyamāṇeṣu

Compound śvaciṣyamāṇa -

Adverb -śvaciṣyamāṇam -śvaciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria