Declension table of ?śaśvacānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaśvacānam | śaśvacāne | śaśvacānāni |
Vocative | śaśvacāna | śaśvacāne | śaśvacānāni |
Accusative | śaśvacānam | śaśvacāne | śaśvacānāni |
Instrumental | śaśvacānena | śaśvacānābhyām | śaśvacānaiḥ |
Dative | śaśvacānāya | śaśvacānābhyām | śaśvacānebhyaḥ |
Ablative | śaśvacānāt | śaśvacānābhyām | śaśvacānebhyaḥ |
Genitive | śaśvacānasya | śaśvacānayoḥ | śaśvacānānām |
Locative | śaśvacāne | śaśvacānayoḥ | śaśvacāneṣu |