Declension table of ?śvacanīya

Deva

MasculineSingularDualPlural
Nominativeśvacanīyaḥ śvacanīyau śvacanīyāḥ
Vocativeśvacanīya śvacanīyau śvacanīyāḥ
Accusativeśvacanīyam śvacanīyau śvacanīyān
Instrumentalśvacanīyena śvacanīyābhyām śvacanīyaiḥ śvacanīyebhiḥ
Dativeśvacanīyāya śvacanīyābhyām śvacanīyebhyaḥ
Ablativeśvacanīyāt śvacanīyābhyām śvacanīyebhyaḥ
Genitiveśvacanīyasya śvacanīyayoḥ śvacanīyānām
Locativeśvacanīye śvacanīyayoḥ śvacanīyeṣu

Compound śvacanīya -

Adverb -śvacanīyam -śvacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria