Declension table of ?śvaciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvaciṣyamāṇā śvaciṣyamāṇe śvaciṣyamāṇāḥ
Vocativeśvaciṣyamāṇe śvaciṣyamāṇe śvaciṣyamāṇāḥ
Accusativeśvaciṣyamāṇām śvaciṣyamāṇe śvaciṣyamāṇāḥ
Instrumentalśvaciṣyamāṇayā śvaciṣyamāṇābhyām śvaciṣyamāṇābhiḥ
Dativeśvaciṣyamāṇāyai śvaciṣyamāṇābhyām śvaciṣyamāṇābhyaḥ
Ablativeśvaciṣyamāṇāyāḥ śvaciṣyamāṇābhyām śvaciṣyamāṇābhyaḥ
Genitiveśvaciṣyamāṇāyāḥ śvaciṣyamāṇayoḥ śvaciṣyamāṇānām
Locativeśvaciṣyamāṇāyām śvaciṣyamāṇayoḥ śvaciṣyamāṇāsu

Adverb -śvaciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria