Declension table of ?śvaciṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaciṣyamāṇā | śvaciṣyamāṇe | śvaciṣyamāṇāḥ |
Vocative | śvaciṣyamāṇe | śvaciṣyamāṇe | śvaciṣyamāṇāḥ |
Accusative | śvaciṣyamāṇām | śvaciṣyamāṇe | śvaciṣyamāṇāḥ |
Instrumental | śvaciṣyamāṇayā | śvaciṣyamāṇābhyām | śvaciṣyamāṇābhiḥ |
Dative | śvaciṣyamāṇāyai | śvaciṣyamāṇābhyām | śvaciṣyamāṇābhyaḥ |
Ablative | śvaciṣyamāṇāyāḥ | śvaciṣyamāṇābhyām | śvaciṣyamāṇābhyaḥ |
Genitive | śvaciṣyamāṇāyāḥ | śvaciṣyamāṇayoḥ | śvaciṣyamāṇānām |
Locative | śvaciṣyamāṇāyām | śvaciṣyamāṇayoḥ | śvaciṣyamāṇāsu |