Declension table of ?śvacitavya

Deva

MasculineSingularDualPlural
Nominativeśvacitavyaḥ śvacitavyau śvacitavyāḥ
Vocativeśvacitavya śvacitavyau śvacitavyāḥ
Accusativeśvacitavyam śvacitavyau śvacitavyān
Instrumentalśvacitavyena śvacitavyābhyām śvacitavyaiḥ śvacitavyebhiḥ
Dativeśvacitavyāya śvacitavyābhyām śvacitavyebhyaḥ
Ablativeśvacitavyāt śvacitavyābhyām śvacitavyebhyaḥ
Genitiveśvacitavyasya śvacitavyayoḥ śvacitavyānām
Locativeśvacitavye śvacitavyayoḥ śvacitavyeṣu

Compound śvacitavya -

Adverb -śvacitavyam -śvacitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria