Declension table of ?śaśvacuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvacuṣī śaśvacuṣyau śaśvacuṣyaḥ
Vocativeśaśvacuṣi śaśvacuṣyau śaśvacuṣyaḥ
Accusativeśaśvacuṣīm śaśvacuṣyau śaśvacuṣīḥ
Instrumentalśaśvacuṣyā śaśvacuṣībhyām śaśvacuṣībhiḥ
Dativeśaśvacuṣyai śaśvacuṣībhyām śaśvacuṣībhyaḥ
Ablativeśaśvacuṣyāḥ śaśvacuṣībhyām śaśvacuṣībhyaḥ
Genitiveśaśvacuṣyāḥ śaśvacuṣyoḥ śaśvacuṣīṇām
Locativeśaśvacuṣyām śaśvacuṣyoḥ śaśvacuṣīṣu

Compound śaśvacuṣi - śaśvacuṣī -

Adverb -śaśvacuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria