Declension table of ?śvacamāna

Deva

NeuterSingularDualPlural
Nominativeśvacamānam śvacamāne śvacamānāni
Vocativeśvacamāna śvacamāne śvacamānāni
Accusativeśvacamānam śvacamāne śvacamānāni
Instrumentalśvacamānena śvacamānābhyām śvacamānaiḥ
Dativeśvacamānāya śvacamānābhyām śvacamānebhyaḥ
Ablativeśvacamānāt śvacamānābhyām śvacamānebhyaḥ
Genitiveśvacamānasya śvacamānayoḥ śvacamānānām
Locativeśvacamāne śvacamānayoḥ śvacamāneṣu

Compound śvacamāna -

Adverb -śvacamānam -śvacamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria