Declension table of ?śvacamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvacamānam | śvacamāne | śvacamānāni |
Vocative | śvacamāna | śvacamāne | śvacamānāni |
Accusative | śvacamānam | śvacamāne | śvacamānāni |
Instrumental | śvacamānena | śvacamānābhyām | śvacamānaiḥ |
Dative | śvacamānāya | śvacamānābhyām | śvacamānebhyaḥ |
Ablative | śvacamānāt | śvacamānābhyām | śvacamānebhyaḥ |
Genitive | śvacamānasya | śvacamānayoḥ | śvacamānānām |
Locative | śvacamāne | śvacamānayoḥ | śvacamāneṣu |