Declension table of ?śvaktavat

Deva

MasculineSingularDualPlural
Nominativeśvaktavān śvaktavantau śvaktavantaḥ
Vocativeśvaktavan śvaktavantau śvaktavantaḥ
Accusativeśvaktavantam śvaktavantau śvaktavataḥ
Instrumentalśvaktavatā śvaktavadbhyām śvaktavadbhiḥ
Dativeśvaktavate śvaktavadbhyām śvaktavadbhyaḥ
Ablativeśvaktavataḥ śvaktavadbhyām śvaktavadbhyaḥ
Genitiveśvaktavataḥ śvaktavatoḥ śvaktavatām
Locativeśvaktavati śvaktavatoḥ śvaktavatsu

Compound śvaktavat -

Adverb -śvaktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria