Declension table of ?śvakta

Deva

MasculineSingularDualPlural
Nominativeśvaktaḥ śvaktau śvaktāḥ
Vocativeśvakta śvaktau śvaktāḥ
Accusativeśvaktam śvaktau śvaktān
Instrumentalśvaktena śvaktābhyām śvaktaiḥ śvaktebhiḥ
Dativeśvaktāya śvaktābhyām śvaktebhyaḥ
Ablativeśvaktāt śvaktābhyām śvaktebhyaḥ
Genitiveśvaktasya śvaktayoḥ śvaktānām
Locativeśvakte śvaktayoḥ śvakteṣu

Compound śvakta -

Adverb -śvaktam -śvaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria