Declension table of ?śvacyamāna

Deva

NeuterSingularDualPlural
Nominativeśvacyamānam śvacyamāne śvacyamānāni
Vocativeśvacyamāna śvacyamāne śvacyamānāni
Accusativeśvacyamānam śvacyamāne śvacyamānāni
Instrumentalśvacyamānena śvacyamānābhyām śvacyamānaiḥ
Dativeśvacyamānāya śvacyamānābhyām śvacyamānebhyaḥ
Ablativeśvacyamānāt śvacyamānābhyām śvacyamānebhyaḥ
Genitiveśvacyamānasya śvacyamānayoḥ śvacyamānānām
Locativeśvacyamāne śvacyamānayoḥ śvacyamāneṣu

Compound śvacyamāna -

Adverb -śvacyamānam -śvacyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria