Declension table of ?śvacyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvacyamānaḥ | śvacyamānau | śvacyamānāḥ |
Vocative | śvacyamāna | śvacyamānau | śvacyamānāḥ |
Accusative | śvacyamānam | śvacyamānau | śvacyamānān |
Instrumental | śvacyamānena | śvacyamānābhyām | śvacyamānaiḥ śvacyamānebhiḥ |
Dative | śvacyamānāya | śvacyamānābhyām | śvacyamānebhyaḥ |
Ablative | śvacyamānāt | śvacyamānābhyām | śvacyamānebhyaḥ |
Genitive | śvacyamānasya | śvacyamānayoḥ | śvacyamānānām |
Locative | śvacyamāne | śvacyamānayoḥ | śvacyamāneṣu |