Declension table of ?śvacyamāna

Deva

MasculineSingularDualPlural
Nominativeśvacyamānaḥ śvacyamānau śvacyamānāḥ
Vocativeśvacyamāna śvacyamānau śvacyamānāḥ
Accusativeśvacyamānam śvacyamānau śvacyamānān
Instrumentalśvacyamānena śvacyamānābhyām śvacyamānaiḥ śvacyamānebhiḥ
Dativeśvacyamānāya śvacyamānābhyām śvacyamānebhyaḥ
Ablativeśvacyamānāt śvacyamānābhyām śvacyamānebhyaḥ
Genitiveśvacyamānasya śvacyamānayoḥ śvacyamānānām
Locativeśvacyamāne śvacyamānayoḥ śvacyamāneṣu

Compound śvacyamāna -

Adverb -śvacyamānam -śvacyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria