Declension table of ?śvakta

Deva

NeuterSingularDualPlural
Nominativeśvaktam śvakte śvaktāni
Vocativeśvakta śvakte śvaktāni
Accusativeśvaktam śvakte śvaktāni
Instrumentalśvaktena śvaktābhyām śvaktaiḥ
Dativeśvaktāya śvaktābhyām śvaktebhyaḥ
Ablativeśvaktāt śvaktābhyām śvaktebhyaḥ
Genitiveśvaktasya śvaktayoḥ śvaktānām
Locativeśvakte śvaktayoḥ śvakteṣu

Compound śvakta -

Adverb -śvaktam -śvaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria