Declension table of ?śvaciṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaciṣyat | śvaciṣyantī śvaciṣyatī | śvaciṣyanti |
Vocative | śvaciṣyat | śvaciṣyantī śvaciṣyatī | śvaciṣyanti |
Accusative | śvaciṣyat | śvaciṣyantī śvaciṣyatī | śvaciṣyanti |
Instrumental | śvaciṣyatā | śvaciṣyadbhyām | śvaciṣyadbhiḥ |
Dative | śvaciṣyate | śvaciṣyadbhyām | śvaciṣyadbhyaḥ |
Ablative | śvaciṣyataḥ | śvaciṣyadbhyām | śvaciṣyadbhyaḥ |
Genitive | śvaciṣyataḥ | śvaciṣyatoḥ | śvaciṣyatām |
Locative | śvaciṣyati | śvaciṣyatoḥ | śvaciṣyatsu |