Declension table of ?śaśvacvas

Deva

MasculineSingularDualPlural
Nominativeśaśvacvān śaśvacvāṃsau śaśvacvāṃsaḥ
Vocativeśaśvacvan śaśvacvāṃsau śaśvacvāṃsaḥ
Accusativeśaśvacvāṃsam śaśvacvāṃsau śaśvacuṣaḥ
Instrumentalśaśvacuṣā śaśvacvadbhyām śaśvacvadbhiḥ
Dativeśaśvacuṣe śaśvacvadbhyām śaśvacvadbhyaḥ
Ablativeśaśvacuṣaḥ śaśvacvadbhyām śaśvacvadbhyaḥ
Genitiveśaśvacuṣaḥ śaśvacuṣoḥ śaśvacuṣām
Locativeśaśvacuṣi śaśvacuṣoḥ śaśvacvatsu

Compound śaśvacvat -

Adverb -śaśvacvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria