Declension table of ?śvaciṣyat

Deva

MasculineSingularDualPlural
Nominativeśvaciṣyan śvaciṣyantau śvaciṣyantaḥ
Vocativeśvaciṣyan śvaciṣyantau śvaciṣyantaḥ
Accusativeśvaciṣyantam śvaciṣyantau śvaciṣyataḥ
Instrumentalśvaciṣyatā śvaciṣyadbhyām śvaciṣyadbhiḥ
Dativeśvaciṣyate śvaciṣyadbhyām śvaciṣyadbhyaḥ
Ablativeśvaciṣyataḥ śvaciṣyadbhyām śvaciṣyadbhyaḥ
Genitiveśvaciṣyataḥ śvaciṣyatoḥ śvaciṣyatām
Locativeśvaciṣyati śvaciṣyatoḥ śvaciṣyatsu

Compound śvaciṣyat -

Adverb -śvaciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria