Declension table of ?śvaciṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvaciṣyan | śvaciṣyantau | śvaciṣyantaḥ |
Vocative | śvaciṣyan | śvaciṣyantau | śvaciṣyantaḥ |
Accusative | śvaciṣyantam | śvaciṣyantau | śvaciṣyataḥ |
Instrumental | śvaciṣyatā | śvaciṣyadbhyām | śvaciṣyadbhiḥ |
Dative | śvaciṣyate | śvaciṣyadbhyām | śvaciṣyadbhyaḥ |
Ablative | śvaciṣyataḥ | śvaciṣyadbhyām | śvaciṣyadbhyaḥ |
Genitive | śvaciṣyataḥ | śvaciṣyatoḥ | śvaciṣyatām |
Locative | śvaciṣyati | śvaciṣyatoḥ | śvaciṣyatsu |