Conjugation tables of ?śūl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśūlyāmi śūlyāvaḥ śūlyāmaḥ
Secondśūlyasi śūlyathaḥ śūlyatha
Thirdśūlyati śūlyataḥ śūlyanti


MiddleSingularDualPlural
Firstśūlye śūlyāvahe śūlyāmahe
Secondśūlyase śūlyethe śūlyadhve
Thirdśūlyate śūlyete śūlyante


PassiveSingularDualPlural
Firstśūlye śūlyāvahe śūlyāmahe
Secondśūlyase śūlyethe śūlyadhve
Thirdśūlyate śūlyete śūlyante


Imperfect

ActiveSingularDualPlural
Firstaśūlyam aśūlyāva aśūlyāma
Secondaśūlyaḥ aśūlyatam aśūlyata
Thirdaśūlyat aśūlyatām aśūlyan


MiddleSingularDualPlural
Firstaśūlye aśūlyāvahi aśūlyāmahi
Secondaśūlyathāḥ aśūlyethām aśūlyadhvam
Thirdaśūlyata aśūlyetām aśūlyanta


PassiveSingularDualPlural
Firstaśūlye aśūlyāvahi aśūlyāmahi
Secondaśūlyathāḥ aśūlyethām aśūlyadhvam
Thirdaśūlyata aśūlyetām aśūlyanta


Optative

ActiveSingularDualPlural
Firstśūlyeyam śūlyeva śūlyema
Secondśūlyeḥ śūlyetam śūlyeta
Thirdśūlyet śūlyetām śūlyeyuḥ


MiddleSingularDualPlural
Firstśūlyeya śūlyevahi śūlyemahi
Secondśūlyethāḥ śūlyeyāthām śūlyedhvam
Thirdśūlyeta śūlyeyātām śūlyeran


PassiveSingularDualPlural
Firstśūlyeya śūlyevahi śūlyemahi
Secondśūlyethāḥ śūlyeyāthām śūlyedhvam
Thirdśūlyeta śūlyeyātām śūlyeran


Imperative

ActiveSingularDualPlural
Firstśūlyāni śūlyāva śūlyāma
Secondśūlya śūlyatam śūlyata
Thirdśūlyatu śūlyatām śūlyantu


MiddleSingularDualPlural
Firstśūlyai śūlyāvahai śūlyāmahai
Secondśūlyasva śūlyethām śūlyadhvam
Thirdśūlyatām śūlyetām śūlyantām


PassiveSingularDualPlural
Firstśūlyai śūlyāvahai śūlyāmahai
Secondśūlyasva śūlyethām śūlyadhvam
Thirdśūlyatām śūlyetām śūlyantām


Future

ActiveSingularDualPlural
Firstśūliṣyāmi śūliṣyāvaḥ śūliṣyāmaḥ
Secondśūliṣyasi śūliṣyathaḥ śūliṣyatha
Thirdśūliṣyati śūliṣyataḥ śūliṣyanti


MiddleSingularDualPlural
Firstśūliṣye śūliṣyāvahe śūliṣyāmahe
Secondśūliṣyase śūliṣyethe śūliṣyadhve
Thirdśūliṣyate śūliṣyete śūliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśūlitāsmi śūlitāsvaḥ śūlitāsmaḥ
Secondśūlitāsi śūlitāsthaḥ śūlitāstha
Thirdśūlitā śūlitārau śūlitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśūla śuśūliva śuśūlima
Secondśuśūlitha śuśūlathuḥ śuśūla
Thirdśuśūla śuśūlatuḥ śuśūluḥ


MiddleSingularDualPlural
Firstśuśūle śuśūlivahe śuśūlimahe
Secondśuśūliṣe śuśūlāthe śuśūlidhve
Thirdśuśūle śuśūlāte śuśūlire


Benedictive

ActiveSingularDualPlural
Firstśūlyāsam śūlyāsva śūlyāsma
Secondśūlyāḥ śūlyāstam śūlyāsta
Thirdśūlyāt śūlyāstām śūlyāsuḥ

Participles

Past Passive Participle
śūlta m. n. śūltā f.

Past Active Participle
śūltavat m. n. śūltavatī f.

Present Active Participle
śūlyat m. n. śūlyantī f.

Present Middle Participle
śūlyamāna m. n. śūlyamānā f.

Present Passive Participle
śūlyamāna m. n. śūlyamānā f.

Future Active Participle
śūliṣyat m. n. śūliṣyantī f.

Future Middle Participle
śūliṣyamāṇa m. n. śūliṣyamāṇā f.

Future Passive Participle
śūlitavya m. n. śūlitavyā f.

Future Passive Participle
śūlya m. n. śūlyā f.

Future Passive Participle
śūlanīya m. n. śūlanīyā f.

Perfect Active Participle
śuśūlvas m. n. śuśūluṣī f.

Perfect Middle Participle
śuśūlāna m. n. śuśūlānā f.

Indeclinable forms

Infinitive
śūlitum

Absolutive
śūltvā

Absolutive
-śūlya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria