Declension table of ?śūlyat

Deva

MasculineSingularDualPlural
Nominativeśūlyan śūlyantau śūlyantaḥ
Vocativeśūlyan śūlyantau śūlyantaḥ
Accusativeśūlyantam śūlyantau śūlyataḥ
Instrumentalśūlyatā śūlyadbhyām śūlyadbhiḥ
Dativeśūlyate śūlyadbhyām śūlyadbhyaḥ
Ablativeśūlyataḥ śūlyadbhyām śūlyadbhyaḥ
Genitiveśūlyataḥ śūlyatoḥ śūlyatām
Locativeśūlyati śūlyatoḥ śūlyatsu

Compound śūlyat -

Adverb -śūlyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria