Conjugation tables of ?śulb

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśulbayāmi śulbayāvaḥ śulbayāmaḥ
Secondśulbayasi śulbayathaḥ śulbayatha
Thirdśulbayati śulbayataḥ śulbayanti


MiddleSingularDualPlural
Firstśulbaye śulbayāvahe śulbayāmahe
Secondśulbayase śulbayethe śulbayadhve
Thirdśulbayate śulbayete śulbayante


PassiveSingularDualPlural
Firstśulbye śulbyāvahe śulbyāmahe
Secondśulbyase śulbyethe śulbyadhve
Thirdśulbyate śulbyete śulbyante


Imperfect

ActiveSingularDualPlural
Firstaśulbayam aśulbayāva aśulbayāma
Secondaśulbayaḥ aśulbayatam aśulbayata
Thirdaśulbayat aśulbayatām aśulbayan


MiddleSingularDualPlural
Firstaśulbaye aśulbayāvahi aśulbayāmahi
Secondaśulbayathāḥ aśulbayethām aśulbayadhvam
Thirdaśulbayata aśulbayetām aśulbayanta


PassiveSingularDualPlural
Firstaśulbye aśulbyāvahi aśulbyāmahi
Secondaśulbyathāḥ aśulbyethām aśulbyadhvam
Thirdaśulbyata aśulbyetām aśulbyanta


Optative

ActiveSingularDualPlural
Firstśulbayeyam śulbayeva śulbayema
Secondśulbayeḥ śulbayetam śulbayeta
Thirdśulbayet śulbayetām śulbayeyuḥ


MiddleSingularDualPlural
Firstśulbayeya śulbayevahi śulbayemahi
Secondśulbayethāḥ śulbayeyāthām śulbayedhvam
Thirdśulbayeta śulbayeyātām śulbayeran


PassiveSingularDualPlural
Firstśulbyeya śulbyevahi śulbyemahi
Secondśulbyethāḥ śulbyeyāthām śulbyedhvam
Thirdśulbyeta śulbyeyātām śulbyeran


Imperative

ActiveSingularDualPlural
Firstśulbayāni śulbayāva śulbayāma
Secondśulbaya śulbayatam śulbayata
Thirdśulbayatu śulbayatām śulbayantu


MiddleSingularDualPlural
Firstśulbayai śulbayāvahai śulbayāmahai
Secondśulbayasva śulbayethām śulbayadhvam
Thirdśulbayatām śulbayetām śulbayantām


PassiveSingularDualPlural
Firstśulbyai śulbyāvahai śulbyāmahai
Secondśulbyasva śulbyethām śulbyadhvam
Thirdśulbyatām śulbyetām śulbyantām


Future

ActiveSingularDualPlural
Firstśulbayiṣyāmi śulbayiṣyāvaḥ śulbayiṣyāmaḥ
Secondśulbayiṣyasi śulbayiṣyathaḥ śulbayiṣyatha
Thirdśulbayiṣyati śulbayiṣyataḥ śulbayiṣyanti


MiddleSingularDualPlural
Firstśulbayiṣye śulbayiṣyāvahe śulbayiṣyāmahe
Secondśulbayiṣyase śulbayiṣyethe śulbayiṣyadhve
Thirdśulbayiṣyate śulbayiṣyete śulbayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśulbayitāsmi śulbayitāsvaḥ śulbayitāsmaḥ
Secondśulbayitāsi śulbayitāsthaḥ śulbayitāstha
Thirdśulbayitā śulbayitārau śulbayitāraḥ

Participles

Past Passive Participle
śulbita m. n. śulbitā f.

Past Active Participle
śulbitavat m. n. śulbitavatī f.

Present Active Participle
śulbayat m. n. śulbayantī f.

Present Middle Participle
śulbayamāna m. n. śulbayamānā f.

Present Passive Participle
śulbyamāna m. n. śulbyamānā f.

Future Active Participle
śulbayiṣyat m. n. śulbayiṣyantī f.

Future Middle Participle
śulbayiṣyamāṇa m. n. śulbayiṣyamāṇā f.

Future Passive Participle
śulbayitavya m. n. śulbayitavyā f.

Future Passive Participle
śulbya m. n. śulbyā f.

Future Passive Participle
śulbanīya m. n. śulbanīyā f.

Indeclinable forms

Infinitive
śulbayitum

Absolutive
śulbayitvā

Absolutive
-śulbya

Periphrastic Perfect
śulbayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria