Declension table of ?śulbita

Deva

NeuterSingularDualPlural
Nominativeśulbitam śulbite śulbitāni
Vocativeśulbita śulbite śulbitāni
Accusativeśulbitam śulbite śulbitāni
Instrumentalśulbitena śulbitābhyām śulbitaiḥ
Dativeśulbitāya śulbitābhyām śulbitebhyaḥ
Ablativeśulbitāt śulbitābhyām śulbitebhyaḥ
Genitiveśulbitasya śulbitayoḥ śulbitānām
Locativeśulbite śulbitayoḥ śulbiteṣu

Compound śulbita -

Adverb -śulbitam -śulbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria