Declension table of ?śulbayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśulbayiṣyamāṇaḥ śulbayiṣyamāṇau śulbayiṣyamāṇāḥ
Vocativeśulbayiṣyamāṇa śulbayiṣyamāṇau śulbayiṣyamāṇāḥ
Accusativeśulbayiṣyamāṇam śulbayiṣyamāṇau śulbayiṣyamāṇān
Instrumentalśulbayiṣyamāṇena śulbayiṣyamāṇābhyām śulbayiṣyamāṇaiḥ śulbayiṣyamāṇebhiḥ
Dativeśulbayiṣyamāṇāya śulbayiṣyamāṇābhyām śulbayiṣyamāṇebhyaḥ
Ablativeśulbayiṣyamāṇāt śulbayiṣyamāṇābhyām śulbayiṣyamāṇebhyaḥ
Genitiveśulbayiṣyamāṇasya śulbayiṣyamāṇayoḥ śulbayiṣyamāṇānām
Locativeśulbayiṣyamāṇe śulbayiṣyamāṇayoḥ śulbayiṣyamāṇeṣu

Compound śulbayiṣyamāṇa -

Adverb -śulbayiṣyamāṇam -śulbayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria