Declension table of ?śulbayantī

Deva

FeminineSingularDualPlural
Nominativeśulbayantī śulbayantyau śulbayantyaḥ
Vocativeśulbayanti śulbayantyau śulbayantyaḥ
Accusativeśulbayantīm śulbayantyau śulbayantīḥ
Instrumentalśulbayantyā śulbayantībhyām śulbayantībhiḥ
Dativeśulbayantyai śulbayantībhyām śulbayantībhyaḥ
Ablativeśulbayantyāḥ śulbayantībhyām śulbayantībhyaḥ
Genitiveśulbayantyāḥ śulbayantyoḥ śulbayantīnām
Locativeśulbayantyām śulbayantyoḥ śulbayantīṣu

Compound śulbayanti - śulbayantī -

Adverb -śulbayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria