Declension table of ?śulbayat

Deva

NeuterSingularDualPlural
Nominativeśulbayat śulbayantī śulbayatī śulbayanti
Vocativeśulbayat śulbayantī śulbayatī śulbayanti
Accusativeśulbayat śulbayantī śulbayatī śulbayanti
Instrumentalśulbayatā śulbayadbhyām śulbayadbhiḥ
Dativeśulbayate śulbayadbhyām śulbayadbhyaḥ
Ablativeśulbayataḥ śulbayadbhyām śulbayadbhyaḥ
Genitiveśulbayataḥ śulbayatoḥ śulbayatām
Locativeśulbayati śulbayatoḥ śulbayatsu

Adverb -śulbayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria