Declension table of ?śulbayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulbayiṣyantī | śulbayiṣyantyau | śulbayiṣyantyaḥ |
Vocative | śulbayiṣyanti | śulbayiṣyantyau | śulbayiṣyantyaḥ |
Accusative | śulbayiṣyantīm | śulbayiṣyantyau | śulbayiṣyantīḥ |
Instrumental | śulbayiṣyantyā | śulbayiṣyantībhyām | śulbayiṣyantībhiḥ |
Dative | śulbayiṣyantyai | śulbayiṣyantībhyām | śulbayiṣyantībhyaḥ |
Ablative | śulbayiṣyantyāḥ | śulbayiṣyantībhyām | śulbayiṣyantībhyaḥ |
Genitive | śulbayiṣyantyāḥ | śulbayiṣyantyoḥ | śulbayiṣyantīnām |
Locative | śulbayiṣyantyām | śulbayiṣyantyoḥ | śulbayiṣyantīṣu |