Declension table of ?śulbyamāna

Deva

NeuterSingularDualPlural
Nominativeśulbyamānam śulbyamāne śulbyamānāni
Vocativeśulbyamāna śulbyamāne śulbyamānāni
Accusativeśulbyamānam śulbyamāne śulbyamānāni
Instrumentalśulbyamānena śulbyamānābhyām śulbyamānaiḥ
Dativeśulbyamānāya śulbyamānābhyām śulbyamānebhyaḥ
Ablativeśulbyamānāt śulbyamānābhyām śulbyamānebhyaḥ
Genitiveśulbyamānasya śulbyamānayoḥ śulbyamānānām
Locativeśulbyamāne śulbyamānayoḥ śulbyamāneṣu

Compound śulbyamāna -

Adverb -śulbyamānam -śulbyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria