Declension table of ?śulbayitavya

Deva

NeuterSingularDualPlural
Nominativeśulbayitavyam śulbayitavye śulbayitavyāni
Vocativeśulbayitavya śulbayitavye śulbayitavyāni
Accusativeśulbayitavyam śulbayitavye śulbayitavyāni
Instrumentalśulbayitavyena śulbayitavyābhyām śulbayitavyaiḥ
Dativeśulbayitavyāya śulbayitavyābhyām śulbayitavyebhyaḥ
Ablativeśulbayitavyāt śulbayitavyābhyām śulbayitavyebhyaḥ
Genitiveśulbayitavyasya śulbayitavyayoḥ śulbayitavyānām
Locativeśulbayitavye śulbayitavyayoḥ śulbayitavyeṣu

Compound śulbayitavya -

Adverb -śulbayitavyam -śulbayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria