Declension table of ?śulbayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśulbayiṣyamāṇam śulbayiṣyamāṇe śulbayiṣyamāṇāni
Vocativeśulbayiṣyamāṇa śulbayiṣyamāṇe śulbayiṣyamāṇāni
Accusativeśulbayiṣyamāṇam śulbayiṣyamāṇe śulbayiṣyamāṇāni
Instrumentalśulbayiṣyamāṇena śulbayiṣyamāṇābhyām śulbayiṣyamāṇaiḥ
Dativeśulbayiṣyamāṇāya śulbayiṣyamāṇābhyām śulbayiṣyamāṇebhyaḥ
Ablativeśulbayiṣyamāṇāt śulbayiṣyamāṇābhyām śulbayiṣyamāṇebhyaḥ
Genitiveśulbayiṣyamāṇasya śulbayiṣyamāṇayoḥ śulbayiṣyamāṇānām
Locativeśulbayiṣyamāṇe śulbayiṣyamāṇayoḥ śulbayiṣyamāṇeṣu

Compound śulbayiṣyamāṇa -

Adverb -śulbayiṣyamāṇam -śulbayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria