Declension table of ?śulbitā

Deva

FeminineSingularDualPlural
Nominativeśulbitā śulbite śulbitāḥ
Vocativeśulbite śulbite śulbitāḥ
Accusativeśulbitām śulbite śulbitāḥ
Instrumentalśulbitayā śulbitābhyām śulbitābhiḥ
Dativeśulbitāyai śulbitābhyām śulbitābhyaḥ
Ablativeśulbitāyāḥ śulbitābhyām śulbitābhyaḥ
Genitiveśulbitāyāḥ śulbitayoḥ śulbitānām
Locativeśulbitāyām śulbitayoḥ śulbitāsu

Adverb -śulbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria