Declension table of ?śulbayat

Deva

MasculineSingularDualPlural
Nominativeśulbayan śulbayantau śulbayantaḥ
Vocativeśulbayan śulbayantau śulbayantaḥ
Accusativeśulbayantam śulbayantau śulbayataḥ
Instrumentalśulbayatā śulbayadbhyām śulbayadbhiḥ
Dativeśulbayate śulbayadbhyām śulbayadbhyaḥ
Ablativeśulbayataḥ śulbayadbhyām śulbayadbhyaḥ
Genitiveśulbayataḥ śulbayatoḥ śulbayatām
Locativeśulbayati śulbayatoḥ śulbayatsu

Compound śulbayat -

Adverb -śulbayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria