Declension table of ?śulbya

Deva

NeuterSingularDualPlural
Nominativeśulbyam śulbye śulbyāni
Vocativeśulbya śulbye śulbyāni
Accusativeśulbyam śulbye śulbyāni
Instrumentalśulbyena śulbyābhyām śulbyaiḥ
Dativeśulbyāya śulbyābhyām śulbyebhyaḥ
Ablativeśulbyāt śulbyābhyām śulbyebhyaḥ
Genitiveśulbyasya śulbyayoḥ śulbyānām
Locativeśulbye śulbyayoḥ śulbyeṣu

Compound śulbya -

Adverb -śulbyam -śulbyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria