Declension table of ?śulbayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśulbayiṣyamāṇā śulbayiṣyamāṇe śulbayiṣyamāṇāḥ
Vocativeśulbayiṣyamāṇe śulbayiṣyamāṇe śulbayiṣyamāṇāḥ
Accusativeśulbayiṣyamāṇām śulbayiṣyamāṇe śulbayiṣyamāṇāḥ
Instrumentalśulbayiṣyamāṇayā śulbayiṣyamāṇābhyām śulbayiṣyamāṇābhiḥ
Dativeśulbayiṣyamāṇāyai śulbayiṣyamāṇābhyām śulbayiṣyamāṇābhyaḥ
Ablativeśulbayiṣyamāṇāyāḥ śulbayiṣyamāṇābhyām śulbayiṣyamāṇābhyaḥ
Genitiveśulbayiṣyamāṇāyāḥ śulbayiṣyamāṇayoḥ śulbayiṣyamāṇānām
Locativeśulbayiṣyamāṇāyām śulbayiṣyamāṇayoḥ śulbayiṣyamāṇāsu

Adverb -śulbayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria