Declension table of ?śulbanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulbanīyam | śulbanīye | śulbanīyāni |
Vocative | śulbanīya | śulbanīye | śulbanīyāni |
Accusative | śulbanīyam | śulbanīye | śulbanīyāni |
Instrumental | śulbanīyena | śulbanīyābhyām | śulbanīyaiḥ |
Dative | śulbanīyāya | śulbanīyābhyām | śulbanīyebhyaḥ |
Ablative | śulbanīyāt | śulbanīyābhyām | śulbanīyebhyaḥ |
Genitive | śulbanīyasya | śulbanīyayoḥ | śulbanīyānām |
Locative | śulbanīye | śulbanīyayoḥ | śulbanīyeṣu |