तिङन्तावली ?शुल्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशुल्बयति शुल्बयतः शुल्बयन्ति
मध्यमशुल्बयसि शुल्बयथः शुल्बयथ
उत्तमशुल्बयामि शुल्बयावः शुल्बयामः


आत्मनेपदेएकद्विबहु
प्रथमशुल्बयते शुल्बयेते शुल्बयन्ते
मध्यमशुल्बयसे शुल्बयेथे शुल्बयध्वे
उत्तमशुल्बये शुल्बयावहे शुल्बयामहे


कर्मणिएकद्विबहु
प्रथमशुल्ब्यते शुल्ब्येते शुल्ब्यन्ते
मध्यमशुल्ब्यसे शुल्ब्येथे शुल्ब्यध्वे
उत्तमशुल्ब्ये शुल्ब्यावहे शुल्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशुल्बयत् अशुल्बयताम् अशुल्बयन्
मध्यमअशुल्बयः अशुल्बयतम् अशुल्बयत
उत्तमअशुल्बयम् अशुल्बयाव अशुल्बयाम


आत्मनेपदेएकद्विबहु
प्रथमअशुल्बयत अशुल्बयेताम् अशुल्बयन्त
मध्यमअशुल्बयथाः अशुल्बयेथाम् अशुल्बयध्वम्
उत्तमअशुल्बये अशुल्बयावहि अशुल्बयामहि


कर्मणिएकद्विबहु
प्रथमअशुल्ब्यत अशुल्ब्येताम् अशुल्ब्यन्त
मध्यमअशुल्ब्यथाः अशुल्ब्येथाम् अशुल्ब्यध्वम्
उत्तमअशुल्ब्ये अशुल्ब्यावहि अशुल्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशुल्बयेत् शुल्बयेताम् शुल्बयेयुः
मध्यमशुल्बयेः शुल्बयेतम् शुल्बयेत
उत्तमशुल्बयेयम् शुल्बयेव शुल्बयेम


आत्मनेपदेएकद्विबहु
प्रथमशुल्बयेत शुल्बयेयाताम् शुल्बयेरन्
मध्यमशुल्बयेथाः शुल्बयेयाथाम् शुल्बयेध्वम्
उत्तमशुल्बयेय शुल्बयेवहि शुल्बयेमहि


कर्मणिएकद्विबहु
प्रथमशुल्ब्येत शुल्ब्येयाताम् शुल्ब्येरन्
मध्यमशुल्ब्येथाः शुल्ब्येयाथाम् शुल्ब्येध्वम्
उत्तमशुल्ब्येय शुल्ब्येवहि शुल्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशुल्बयतु शुल्बयताम् शुल्बयन्तु
मध्यमशुल्बय शुल्बयतम् शुल्बयत
उत्तमशुल्बयानि शुल्बयाव शुल्बयाम


आत्मनेपदेएकद्विबहु
प्रथमशुल्बयताम् शुल्बयेताम् शुल्बयन्ताम्
मध्यमशुल्बयस्व शुल्बयेथाम् शुल्बयध्वम्
उत्तमशुल्बयै शुल्बयावहै शुल्बयामहै


कर्मणिएकद्विबहु
प्रथमशुल्ब्यताम् शुल्ब्येताम् शुल्ब्यन्ताम्
मध्यमशुल्ब्यस्व शुल्ब्येथाम् शुल्ब्यध्वम्
उत्तमशुल्ब्यै शुल्ब्यावहै शुल्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशुल्बयिष्यति शुल्बयिष्यतः शुल्बयिष्यन्ति
मध्यमशुल्बयिष्यसि शुल्बयिष्यथः शुल्बयिष्यथ
उत्तमशुल्बयिष्यामि शुल्बयिष्यावः शुल्बयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशुल्बयिष्यते शुल्बयिष्येते शुल्बयिष्यन्ते
मध्यमशुल्बयिष्यसे शुल्बयिष्येथे शुल्बयिष्यध्वे
उत्तमशुल्बयिष्ये शुल्बयिष्यावहे शुल्बयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशुल्बयिता शुल्बयितारौ शुल्बयितारः
मध्यमशुल्बयितासि शुल्बयितास्थः शुल्बयितास्थ
उत्तमशुल्बयितास्मि शुल्बयितास्वः शुल्बयितास्मः

कृदन्त

क्त
शुल्बित m. n. शुल्बिता f.

क्तवतु
शुल्बितवत् m. n. शुल्बितवती f.

शतृ
शुल्बयत् m. n. शुल्बयन्ती f.

शानच्
शुल्बयमान m. n. शुल्बयमाना f.

शानच् कर्मणि
शुल्ब्यमान m. n. शुल्ब्यमाना f.

लुडादेश पर
शुल्बयिष्यत् m. n. शुल्बयिष्यन्ती f.

लुडादेश आत्म
शुल्बयिष्यमाण m. n. शुल्बयिष्यमाणा f.

तव्य
शुल्बयितव्य m. n. शुल्बयितव्या f.

यत्
शुल्ब्य m. n. शुल्ब्या f.

अनीयर्
शुल्बनीय m. n. शुल्बनीया f.

अव्यय

तुमुन्
शुल्बयितुम्

क्त्वा
शुल्बयित्वा

ल्यप्
॰शुल्ब्य

लिट्
शुल्बयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria