Declension table of ?śulbanīyā

Deva

FeminineSingularDualPlural
Nominativeśulbanīyā śulbanīye śulbanīyāḥ
Vocativeśulbanīye śulbanīye śulbanīyāḥ
Accusativeśulbanīyām śulbanīye śulbanīyāḥ
Instrumentalśulbanīyayā śulbanīyābhyām śulbanīyābhiḥ
Dativeśulbanīyāyai śulbanīyābhyām śulbanīyābhyaḥ
Ablativeśulbanīyāyāḥ śulbanīyābhyām śulbanīyābhyaḥ
Genitiveśulbanīyāyāḥ śulbanīyayoḥ śulbanīyānām
Locativeśulbanīyāyām śulbanīyayoḥ śulbanīyāsu

Adverb -śulbanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria