Declension table of ?śulbitavatī

Deva

FeminineSingularDualPlural
Nominativeśulbitavatī śulbitavatyau śulbitavatyaḥ
Vocativeśulbitavati śulbitavatyau śulbitavatyaḥ
Accusativeśulbitavatīm śulbitavatyau śulbitavatīḥ
Instrumentalśulbitavatyā śulbitavatībhyām śulbitavatībhiḥ
Dativeśulbitavatyai śulbitavatībhyām śulbitavatībhyaḥ
Ablativeśulbitavatyāḥ śulbitavatībhyām śulbitavatībhyaḥ
Genitiveśulbitavatyāḥ śulbitavatyoḥ śulbitavatīnām
Locativeśulbitavatyām śulbitavatyoḥ śulbitavatīṣu

Compound śulbitavati - śulbitavatī -

Adverb -śulbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria