Declension table of ?śulbitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulbitavatī | śulbitavatyau | śulbitavatyaḥ |
Vocative | śulbitavati | śulbitavatyau | śulbitavatyaḥ |
Accusative | śulbitavatīm | śulbitavatyau | śulbitavatīḥ |
Instrumental | śulbitavatyā | śulbitavatībhyām | śulbitavatībhiḥ |
Dative | śulbitavatyai | śulbitavatībhyām | śulbitavatībhyaḥ |
Ablative | śulbitavatyāḥ | śulbitavatībhyām | śulbitavatībhyaḥ |
Genitive | śulbitavatyāḥ | śulbitavatyoḥ | śulbitavatīnām |
Locative | śulbitavatyām | śulbitavatyoḥ | śulbitavatīṣu |