Declension table of ?śulbayitavyā

Deva

FeminineSingularDualPlural
Nominativeśulbayitavyā śulbayitavye śulbayitavyāḥ
Vocativeśulbayitavye śulbayitavye śulbayitavyāḥ
Accusativeśulbayitavyām śulbayitavye śulbayitavyāḥ
Instrumentalśulbayitavyayā śulbayitavyābhyām śulbayitavyābhiḥ
Dativeśulbayitavyāyai śulbayitavyābhyām śulbayitavyābhyaḥ
Ablativeśulbayitavyāyāḥ śulbayitavyābhyām śulbayitavyābhyaḥ
Genitiveśulbayitavyāyāḥ śulbayitavyayoḥ śulbayitavyānām
Locativeśulbayitavyāyām śulbayitavyayoḥ śulbayitavyāsu

Adverb -śulbayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria