Declension table of ?śulbayamāna

Deva

NeuterSingularDualPlural
Nominativeśulbayamānam śulbayamāne śulbayamānāni
Vocativeśulbayamāna śulbayamāne śulbayamānāni
Accusativeśulbayamānam śulbayamāne śulbayamānāni
Instrumentalśulbayamānena śulbayamānābhyām śulbayamānaiḥ
Dativeśulbayamānāya śulbayamānābhyām śulbayamānebhyaḥ
Ablativeśulbayamānāt śulbayamānābhyām śulbayamānebhyaḥ
Genitiveśulbayamānasya śulbayamānayoḥ śulbayamānānām
Locativeśulbayamāne śulbayamānayoḥ śulbayamāneṣu

Compound śulbayamāna -

Adverb -śulbayamānam -śulbayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria