Conjugation tables of śuṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśuṣyāmi śuṣyāvaḥ śuṣyāmaḥ
Secondśuṣyasi śuṣyathaḥ śuṣyatha
Thirdśuṣyati śuṣyataḥ śuṣyanti


PassiveSingularDualPlural
Firstśuṣye śuṣyāvahe śuṣyāmahe
Secondśuṣyase śuṣyethe śuṣyadhve
Thirdśuṣyate śuṣyete śuṣyante


Imperfect

ActiveSingularDualPlural
Firstaśuṣyam aśuṣyāva aśuṣyāma
Secondaśuṣyaḥ aśuṣyatam aśuṣyata
Thirdaśuṣyat aśuṣyatām aśuṣyan


PassiveSingularDualPlural
Firstaśuṣye aśuṣyāvahi aśuṣyāmahi
Secondaśuṣyathāḥ aśuṣyethām aśuṣyadhvam
Thirdaśuṣyata aśuṣyetām aśuṣyanta


Optative

ActiveSingularDualPlural
Firstśuṣyeyam śuṣyeva śuṣyema
Secondśuṣyeḥ śuṣyetam śuṣyeta
Thirdśuṣyet śuṣyetām śuṣyeyuḥ


PassiveSingularDualPlural
Firstśuṣyeya śuṣyevahi śuṣyemahi
Secondśuṣyethāḥ śuṣyeyāthām śuṣyedhvam
Thirdśuṣyeta śuṣyeyātām śuṣyeran


Imperative

ActiveSingularDualPlural
Firstśuṣyāṇi śuṣyāva śuṣyāma
Secondśuṣya śuṣyatam śuṣyata
Thirdśuṣyatu śuṣyatām śuṣyantu


PassiveSingularDualPlural
Firstśuṣyai śuṣyāvahai śuṣyāmahai
Secondśuṣyasva śuṣyethām śuṣyadhvam
Thirdśuṣyatām śuṣyetām śuṣyantām


Future

ActiveSingularDualPlural
Firstśokṣyāmi śokṣyāvaḥ śokṣyāmaḥ
Secondśokṣyasi śokṣyathaḥ śokṣyatha
Thirdśokṣyati śokṣyataḥ śokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśoṣṭāsmi śoṣṭāsvaḥ śoṣṭāsmaḥ
Secondśoṣṭāsi śoṣṭāsthaḥ śoṣṭāstha
Thirdśoṣṭā śoṣṭārau śoṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśoṣa śuśuṣiva śuśuṣima
Secondśuśoṣitha śuśuṣathuḥ śuśuṣa
Thirdśuśoṣa śuśuṣatuḥ śuśuṣuḥ


Benedictive

ActiveSingularDualPlural
Firstśuṣyāsam śuṣyāsva śuṣyāsma
Secondśuṣyāḥ śuṣyāstam śuṣyāsta
Thirdśuṣyāt śuṣyāstām śuṣyāsuḥ

Participles

Past Passive Participle
śuṣka m. n. śuṣkā f.

Past Active Participle
śuṣkavat m. n. śuṣkavatī f.

Present Active Participle
śuṣyat m. n. śuṣyantī f.

Present Passive Participle
śuṣyamāṇa m. n. śuṣyamāṇā f.

Future Active Participle
śokṣyat m. n. śokṣyantī f.

Future Passive Participle
śoṣṭavya m. n. śoṣṭavyā f.

Future Passive Participle
śoṣya m. n. śoṣyā f.

Future Passive Participle
śoṣaṇīya m. n. śoṣaṇīyā f.

Perfect Active Participle
śuśuṣvas m. n. śuśuṣuṣī f.

Indeclinable forms

Infinitive
śoṣṭum

Absolutive
śoṣam

Absolutive
-śoṣam

Absolutive
-śuṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśoṣayāmi śoṣayāvaḥ śoṣayāmaḥ
Secondśoṣayasi śoṣayathaḥ śoṣayatha
Thirdśoṣayati śoṣayataḥ śoṣayanti


MiddleSingularDualPlural
Firstśoṣaye śoṣayāvahe śoṣayāmahe
Secondśoṣayase śoṣayethe śoṣayadhve
Thirdśoṣayate śoṣayete śoṣayante


PassiveSingularDualPlural
Firstśoṣye śoṣyāvahe śoṣyāmahe
Secondśoṣyase śoṣyethe śoṣyadhve
Thirdśoṣyate śoṣyete śoṣyante


Imperfect

ActiveSingularDualPlural
Firstaśoṣayam aśoṣayāva aśoṣayāma
Secondaśoṣayaḥ aśoṣayatam aśoṣayata
Thirdaśoṣayat aśoṣayatām aśoṣayan


MiddleSingularDualPlural
Firstaśoṣaye aśoṣayāvahi aśoṣayāmahi
Secondaśoṣayathāḥ aśoṣayethām aśoṣayadhvam
Thirdaśoṣayata aśoṣayetām aśoṣayanta


PassiveSingularDualPlural
Firstaśoṣye aśoṣyāvahi aśoṣyāmahi
Secondaśoṣyathāḥ aśoṣyethām aśoṣyadhvam
Thirdaśoṣyata aśoṣyetām aśoṣyanta


Optative

ActiveSingularDualPlural
Firstśoṣayeyam śoṣayeva śoṣayema
Secondśoṣayeḥ śoṣayetam śoṣayeta
Thirdśoṣayet śoṣayetām śoṣayeyuḥ


MiddleSingularDualPlural
Firstśoṣayeya śoṣayevahi śoṣayemahi
Secondśoṣayethāḥ śoṣayeyāthām śoṣayedhvam
Thirdśoṣayeta śoṣayeyātām śoṣayeran


PassiveSingularDualPlural
Firstśoṣyeya śoṣyevahi śoṣyemahi
Secondśoṣyethāḥ śoṣyeyāthām śoṣyedhvam
Thirdśoṣyeta śoṣyeyātām śoṣyeran


Imperative

ActiveSingularDualPlural
Firstśoṣayāṇi śoṣayāva śoṣayāma
Secondśoṣaya śoṣayatam śoṣayata
Thirdśoṣayatu śoṣayatām śoṣayantu


MiddleSingularDualPlural
Firstśoṣayai śoṣayāvahai śoṣayāmahai
Secondśoṣayasva śoṣayethām śoṣayadhvam
Thirdśoṣayatām śoṣayetām śoṣayantām


PassiveSingularDualPlural
Firstśoṣyai śoṣyāvahai śoṣyāmahai
Secondśoṣyasva śoṣyethām śoṣyadhvam
Thirdśoṣyatām śoṣyetām śoṣyantām


Future

ActiveSingularDualPlural
Firstśoṣayiṣyāmi śoṣayiṣyāvaḥ śoṣayiṣyāmaḥ
Secondśoṣayiṣyasi śoṣayiṣyathaḥ śoṣayiṣyatha
Thirdśoṣayiṣyati śoṣayiṣyataḥ śoṣayiṣyanti


MiddleSingularDualPlural
Firstśoṣayiṣye śoṣayiṣyāvahe śoṣayiṣyāmahe
Secondśoṣayiṣyase śoṣayiṣyethe śoṣayiṣyadhve
Thirdśoṣayiṣyate śoṣayiṣyete śoṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśoṣayitāsmi śoṣayitāsvaḥ śoṣayitāsmaḥ
Secondśoṣayitāsi śoṣayitāsthaḥ śoṣayitāstha
Thirdśoṣayitā śoṣayitārau śoṣayitāraḥ

Participles

Past Passive Participle
śoṣita m. n. śoṣitā f.

Past Active Participle
śoṣitavat m. n. śoṣitavatī f.

Present Active Participle
śoṣayat m. n. śoṣayantī f.

Present Middle Participle
śoṣayamāṇa m. n. śoṣayamāṇā f.

Present Passive Participle
śoṣyamāṇa m. n. śoṣyamāṇā f.

Future Active Participle
śoṣayiṣyat m. n. śoṣayiṣyantī f.

Future Middle Participle
śoṣayiṣyamāṇa m. n. śoṣayiṣyamāṇā f.

Future Passive Participle
śoṣya m. n. śoṣyā f.

Future Passive Participle
śoṣaṇīya m. n. śoṣaṇīyā f.

Future Passive Participle
śoṣayitavya m. n. śoṣayitavyā f.

Indeclinable forms

Infinitive
śoṣayitum

Absolutive
śoṣayitvā

Absolutive
-śoṣya

Periphrastic Perfect
śoṣayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstśuśukṣāmi śuśukṣāvaḥ śuśukṣāmaḥ
Secondśuśukṣasi śuśukṣathaḥ śuśukṣatha
Thirdśuśukṣati śuśukṣataḥ śuśukṣanti


PassiveSingularDualPlural
Firstśuśukṣye śuśukṣyāvahe śuśukṣyāmahe
Secondśuśukṣyase śuśukṣyethe śuśukṣyadhve
Thirdśuśukṣyate śuśukṣyete śuśukṣyante


Imperfect

ActiveSingularDualPlural
Firstaśuśukṣam aśuśukṣāva aśuśukṣāma
Secondaśuśukṣaḥ aśuśukṣatam aśuśukṣata
Thirdaśuśukṣat aśuśukṣatām aśuśukṣan


PassiveSingularDualPlural
Firstaśuśukṣye aśuśukṣyāvahi aśuśukṣyāmahi
Secondaśuśukṣyathāḥ aśuśukṣyethām aśuśukṣyadhvam
Thirdaśuśukṣyata aśuśukṣyetām aśuśukṣyanta


Optative

ActiveSingularDualPlural
Firstśuśukṣeyam śuśukṣeva śuśukṣema
Secondśuśukṣeḥ śuśukṣetam śuśukṣeta
Thirdśuśukṣet śuśukṣetām śuśukṣeyuḥ


PassiveSingularDualPlural
Firstśuśukṣyeya śuśukṣyevahi śuśukṣyemahi
Secondśuśukṣyethāḥ śuśukṣyeyāthām śuśukṣyedhvam
Thirdśuśukṣyeta śuśukṣyeyātām śuśukṣyeran


Imperative

ActiveSingularDualPlural
Firstśuśukṣāṇi śuśukṣāva śuśukṣāma
Secondśuśukṣa śuśukṣatam śuśukṣata
Thirdśuśukṣatu śuśukṣatām śuśukṣantu


PassiveSingularDualPlural
Firstśuśukṣyai śuśukṣyāvahai śuśukṣyāmahai
Secondśuśukṣyasva śuśukṣyethām śuśukṣyadhvam
Thirdśuśukṣyatām śuśukṣyetām śuśukṣyantām


Future

ActiveSingularDualPlural
Firstśuśukṣyāmi śuśukṣyāvaḥ śuśukṣyāmaḥ
Secondśuśukṣyasi śuśukṣyathaḥ śuśukṣyatha
Thirdśuśukṣyati śuśukṣyataḥ śuśukṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśuśukṣitāsmi śuśukṣitāsvaḥ śuśukṣitāsmaḥ
Secondśuśukṣitāsi śuśukṣitāsthaḥ śuśukṣitāstha
Thirdśuśukṣitā śuśukṣitārau śuśukṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśuśukṣa śuśuśukṣiva śuśuśukṣima
Secondśuśuśukṣitha śuśuśukṣathuḥ śuśuśukṣa
Thirdśuśuśukṣa śuśuśukṣatuḥ śuśuśukṣuḥ

Participles

Past Passive Participle
śuśukṣita m. n. śuśukṣitā f.

Past Active Participle
śuśukṣitavat m. n. śuśukṣitavatī f.

Present Active Participle
śuśukṣat m. n. śuśukṣantī f.

Present Passive Participle
śuśukṣyamāṇa m. n. śuśukṣyamāṇā f.

Future Active Participle
śuśukṣyat m. n. śuśukṣyantī f.

Future Passive Participle
śuśukṣaṇīya m. n. śuśukṣaṇīyā f.

Future Passive Participle
śuśukṣya m. n. śuśukṣyā f.

Future Passive Participle
śuśukṣitavya m. n. śuśukṣitavyā f.

Perfect Active Participle
śuśuśukṣvas m. n. śuśuśukṣuṣī f.

Indeclinable forms

Infinitive
śuśukṣitum

Absolutive
śuśukṣitvā

Absolutive
-śuśukṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria