Declension table of ?śuśukṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśuśukṣyamāṇam śuśukṣyamāṇe śuśukṣyamāṇāni
Vocativeśuśukṣyamāṇa śuśukṣyamāṇe śuśukṣyamāṇāni
Accusativeśuśukṣyamāṇam śuśukṣyamāṇe śuśukṣyamāṇāni
Instrumentalśuśukṣyamāṇena śuśukṣyamāṇābhyām śuśukṣyamāṇaiḥ
Dativeśuśukṣyamāṇāya śuśukṣyamāṇābhyām śuśukṣyamāṇebhyaḥ
Ablativeśuśukṣyamāṇāt śuśukṣyamāṇābhyām śuśukṣyamāṇebhyaḥ
Genitiveśuśukṣyamāṇasya śuśukṣyamāṇayoḥ śuśukṣyamāṇānām
Locativeśuśukṣyamāṇe śuśukṣyamāṇayoḥ śuśukṣyamāṇeṣu

Compound śuśukṣyamāṇa -

Adverb -śuśukṣyamāṇam -śuśukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria