Declension table of ?śuśukṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeśuśukṣaṇīyaḥ śuśukṣaṇīyau śuśukṣaṇīyāḥ
Vocativeśuśukṣaṇīya śuśukṣaṇīyau śuśukṣaṇīyāḥ
Accusativeśuśukṣaṇīyam śuśukṣaṇīyau śuśukṣaṇīyān
Instrumentalśuśukṣaṇīyena śuśukṣaṇīyābhyām śuśukṣaṇīyaiḥ śuśukṣaṇīyebhiḥ
Dativeśuśukṣaṇīyāya śuśukṣaṇīyābhyām śuśukṣaṇīyebhyaḥ
Ablativeśuśukṣaṇīyāt śuśukṣaṇīyābhyām śuśukṣaṇīyebhyaḥ
Genitiveśuśukṣaṇīyasya śuśukṣaṇīyayoḥ śuśukṣaṇīyānām
Locativeśuśukṣaṇīye śuśukṣaṇīyayoḥ śuśukṣaṇīyeṣu

Compound śuśukṣaṇīya -

Adverb -śuśukṣaṇīyam -śuśukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria