Declension table of ?śuśukṣyā

Deva

FeminineSingularDualPlural
Nominativeśuśukṣyā śuśukṣye śuśukṣyāḥ
Vocativeśuśukṣye śuśukṣye śuśukṣyāḥ
Accusativeśuśukṣyām śuśukṣye śuśukṣyāḥ
Instrumentalśuśukṣyayā śuśukṣyābhyām śuśukṣyābhiḥ
Dativeśuśukṣyāyai śuśukṣyābhyām śuśukṣyābhyaḥ
Ablativeśuśukṣyāyāḥ śuśukṣyābhyām śuśukṣyābhyaḥ
Genitiveśuśukṣyāyāḥ śuśukṣyayoḥ śuśukṣyāṇām
Locativeśuśukṣyāyām śuśukṣyayoḥ śuśukṣyāsu

Adverb -śuśukṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria