Declension table of ?śuśukṣya

Deva

NeuterSingularDualPlural
Nominativeśuśukṣyam śuśukṣye śuśukṣyāṇi
Vocativeśuśukṣya śuśukṣye śuśukṣyāṇi
Accusativeśuśukṣyam śuśukṣye śuśukṣyāṇi
Instrumentalśuśukṣyeṇa śuśukṣyābhyām śuśukṣyaiḥ
Dativeśuśukṣyāya śuśukṣyābhyām śuśukṣyebhyaḥ
Ablativeśuśukṣyāt śuśukṣyābhyām śuśukṣyebhyaḥ
Genitiveśuśukṣyasya śuśukṣyayoḥ śuśukṣyāṇām
Locativeśuśukṣye śuśukṣyayoḥ śuśukṣyeṣu

Compound śuśukṣya -

Adverb -śuśukṣyam -śuśukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria