Declension table of ?śuśukṣita

Deva

NeuterSingularDualPlural
Nominativeśuśukṣitam śuśukṣite śuśukṣitāni
Vocativeśuśukṣita śuśukṣite śuśukṣitāni
Accusativeśuśukṣitam śuśukṣite śuśukṣitāni
Instrumentalśuśukṣitena śuśukṣitābhyām śuśukṣitaiḥ
Dativeśuśukṣitāya śuśukṣitābhyām śuśukṣitebhyaḥ
Ablativeśuśukṣitāt śuśukṣitābhyām śuśukṣitebhyaḥ
Genitiveśuśukṣitasya śuśukṣitayoḥ śuśukṣitānām
Locativeśuśukṣite śuśukṣitayoḥ śuśukṣiteṣu

Compound śuśukṣita -

Adverb -śuśukṣitam -śuśukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria