Declension table of ?śuśukṣitavya

Deva

NeuterSingularDualPlural
Nominativeśuśukṣitavyam śuśukṣitavye śuśukṣitavyāni
Vocativeśuśukṣitavya śuśukṣitavye śuśukṣitavyāni
Accusativeśuśukṣitavyam śuśukṣitavye śuśukṣitavyāni
Instrumentalśuśukṣitavyena śuśukṣitavyābhyām śuśukṣitavyaiḥ
Dativeśuśukṣitavyāya śuśukṣitavyābhyām śuśukṣitavyebhyaḥ
Ablativeśuśukṣitavyāt śuśukṣitavyābhyām śuśukṣitavyebhyaḥ
Genitiveśuśukṣitavyasya śuśukṣitavyayoḥ śuśukṣitavyānām
Locativeśuśukṣitavye śuśukṣitavyayoḥ śuśukṣitavyeṣu

Compound śuśukṣitavya -

Adverb -śuśukṣitavyam -śuśukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria