Declension table of ?śuśukṣya

Deva

MasculineSingularDualPlural
Nominativeśuśukṣyaḥ śuśukṣyau śuśukṣyāḥ
Vocativeśuśukṣya śuśukṣyau śuśukṣyāḥ
Accusativeśuśukṣyam śuśukṣyau śuśukṣyān
Instrumentalśuśukṣyeṇa śuśukṣyābhyām śuśukṣyaiḥ śuśukṣyebhiḥ
Dativeśuśukṣyāya śuśukṣyābhyām śuśukṣyebhyaḥ
Ablativeśuśukṣyāt śuśukṣyābhyām śuśukṣyebhyaḥ
Genitiveśuśukṣyasya śuśukṣyayoḥ śuśukṣyāṇām
Locativeśuśukṣye śuśukṣyayoḥ śuśukṣyeṣu

Compound śuśukṣya -

Adverb -śuśukṣyam -śuśukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria