Declension table of ?śuśukṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeśuśukṣaṇīyam śuśukṣaṇīye śuśukṣaṇīyāni
Vocativeśuśukṣaṇīya śuśukṣaṇīye śuśukṣaṇīyāni
Accusativeśuśukṣaṇīyam śuśukṣaṇīye śuśukṣaṇīyāni
Instrumentalśuśukṣaṇīyena śuśukṣaṇīyābhyām śuśukṣaṇīyaiḥ
Dativeśuśukṣaṇīyāya śuśukṣaṇīyābhyām śuśukṣaṇīyebhyaḥ
Ablativeśuśukṣaṇīyāt śuśukṣaṇīyābhyām śuśukṣaṇīyebhyaḥ
Genitiveśuśukṣaṇīyasya śuśukṣaṇīyayoḥ śuśukṣaṇīyānām
Locativeśuśukṣaṇīye śuśukṣaṇīyayoḥ śuśukṣaṇīyeṣu

Compound śuśukṣaṇīya -

Adverb -śuśukṣaṇīyam -śuśukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria