Declension table of ?śuśukṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśuśukṣaṇīyā śuśukṣaṇīye śuśukṣaṇīyāḥ
Vocativeśuśukṣaṇīye śuśukṣaṇīye śuśukṣaṇīyāḥ
Accusativeśuśukṣaṇīyām śuśukṣaṇīye śuśukṣaṇīyāḥ
Instrumentalśuśukṣaṇīyayā śuśukṣaṇīyābhyām śuśukṣaṇīyābhiḥ
Dativeśuśukṣaṇīyāyai śuśukṣaṇīyābhyām śuśukṣaṇīyābhyaḥ
Ablativeśuśukṣaṇīyāyāḥ śuśukṣaṇīyābhyām śuśukṣaṇīyābhyaḥ
Genitiveśuśukṣaṇīyāyāḥ śuśukṣaṇīyayoḥ śuśukṣaṇīyānām
Locativeśuśukṣaṇīyāyām śuśukṣaṇīyayoḥ śuśukṣaṇīyāsu

Adverb -śuśukṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria