Declension table of ?śuśukṣitavyā

Deva

FeminineSingularDualPlural
Nominativeśuśukṣitavyā śuśukṣitavye śuśukṣitavyāḥ
Vocativeśuśukṣitavye śuśukṣitavye śuśukṣitavyāḥ
Accusativeśuśukṣitavyām śuśukṣitavye śuśukṣitavyāḥ
Instrumentalśuśukṣitavyayā śuśukṣitavyābhyām śuśukṣitavyābhiḥ
Dativeśuśukṣitavyāyai śuśukṣitavyābhyām śuśukṣitavyābhyaḥ
Ablativeśuśukṣitavyāyāḥ śuśukṣitavyābhyām śuśukṣitavyābhyaḥ
Genitiveśuśukṣitavyāyāḥ śuśukṣitavyayoḥ śuśukṣitavyānām
Locativeśuśukṣitavyāyām śuśukṣitavyayoḥ śuśukṣitavyāsu

Adverb -śuśukṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria